B 349-5 Vaiṣṇavapraśnaśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/5
Title: Vaiṣṇavapraśnaśāstra
Dimensions: 28 x 13.4 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1681
Acc No.: NAK 5/4015
Remarks:


Reel No. B 349-5 Inventory No. 84444

Title Vaiṣṇavapraśnaśāstra

Author Nārāyaṇadāsasiddha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 13.6 cm

Folios 52

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the margina ttile vaiṣṇavā. with word rāma and in the lower right-hand margin

Scribe Gaṃgādharabhaṭṭa

Date of Copying SAM 1681

Place of Copying Naravara

Place of Deposit NAK

Accession No. 5/4015

Manuscript Features

On the exposure two is written vaiṣṇavapraśna 52 vyāsadīnānātha

On the exposure 55 is available a scattered table of contains seems belongs to the Jyotiṣa and it is titled on the top margin is (jyotasī narahara) (!)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

nārāyaṇaṃ paramapūruṣam (!) ādidevaṃ

jyotirmmayaṃ śubhakaraṃ sacarācare⟪mā⟫[[śa]]m ||

śāṃtaṃ (2) praṇamya śirasā dvijapuṃgavānāṃ

praśnārṇavaplavam ahaṃ prakaromi śāstram || 1 ||

śrī(3)brahmadāsanayajātanayaḥ suvidvān

śrīmān gusā(yiji)patir yadunāthabhaktaḥ ||

vārāhatājikamukuṃdamataṃ samīkṣya

nārāyaṇaḥ paramaśāstram idaṃ cakā(4)ra || 2 || (fol. 1v1–4)

End

mahākaṣṭena saṃsiddhaṃ divyaṃ jñā⟨nā⟩naṃ jagaddhitaṃ ||

viṣṇunā satkṛtaṃ śāstraṃ (6) paṭhed yatnena pālayet || 57 ||

kāyasthavaṃśāṃbunidhaḥ pṛthivyāṃ

śrībrahmadāsaḥ śaśa(7)lākṣano (!) bhūt

tāreva devī nayajāvṛtābhyāṃ (!)

nārāyaṇo jño haribhakta āsāt || ❖(8) || 58 || (fol. 51v5–8)

Colophon

iti śrībrahmadāsaputraśrīnārāyaṇadāsasiddhaviracite vaiṣṇave śāstre paṃca(9)daśo dhyāyaḥ samāptam idaṃ vaiṣṇavaṃ śāstraṃ || || 15 ||

śokasaṃkhyā saptadaśādhikaṃ sapta(10)śatavṛttaṃ || śubhaṃ bhavatu || saṃvat 1681 varṣe caitravadi 13 ravivāsare || śrīr astu (1) śrīrāma satya (!) vadaṃti (!) caitramāse kṛṣṇapakṣe trayodaśyāṃ tithau | ravivāsare || ⟪da⟫ idaṃ pustakaṃ likhitaṃ bhaṭa(!)gaṃgādhareṇa naravaramadhye ||

yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ li(2)khitaṃ mayā

(3) yadi śuddhaṃ aśuddhaṃ mamāṃ (!) doṣo na dīyatāṃ ||

jalādṛkhyet…

… (4) vadatī pustīkā || (!)

śrīkalyāṇaṃ brūyāt || (fol. 51v8–10, 52r1–4)

Microfilm Details

Reel No. B 349/5

Date of Filming 02-10-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-09-2007

Bibliography