B 349-5 Vaiṣṇavapraśnaśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/5
Title: Vaiṣṇavapraśnaśāstra
Dimensions: 28 x 13.4 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1681
Acc No.: NAK 5/4015
Remarks:
Reel No. B 349-5 Inventory No. 84444
Title Vaiṣṇavapraśnaśāstra
Author Nārāyaṇadāsasiddha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 13.6 cm
Folios 52
Lines per Folio 9–11
Foliation figures on the verso, in the upper left-hand margin under the margina ttile vaiṣṇavā. with word rāma and in the lower right-hand margin
Scribe Gaṃgādharabhaṭṭa
Date of Copying SAM 1681
Place of Copying Naravara
Place of Deposit NAK
Accession No. 5/4015
Manuscript Features
On the exposure two is written vaiṣṇavapraśna 52 vyāsadīnānātha
On the exposure 55 is available a scattered table of contains seems belongs to the Jyotiṣa and it is titled on the top margin is (jyotasī narahara) (!)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
nārāyaṇaṃ paramapūruṣam (!) ādidevaṃ
jyotirmmayaṃ śubhakaraṃ sacarācare⟪mā⟫[[śa]]m ||
śāṃtaṃ (2) praṇamya śirasā dvijapuṃgavānāṃ
praśnārṇavaplavam ahaṃ prakaromi śāstram || 1 ||
śrī(3)brahmadāsanayajātanayaḥ suvidvān
śrīmān gusā(yiji)patir yadunāthabhaktaḥ ||
vārāhatājikamukuṃdamataṃ samīkṣya
nārāyaṇaḥ paramaśāstram idaṃ cakā(4)ra || 2 || (fol. 1v1–4)
End
mahākaṣṭena saṃsiddhaṃ divyaṃ jñā⟨nā⟩naṃ jagaddhitaṃ ||
viṣṇunā satkṛtaṃ śāstraṃ (6) paṭhed yatnena pālayet || 57 ||
kāyasthavaṃśāṃbunidhaḥ pṛthivyāṃ
śrībrahmadāsaḥ śaśa(7)lākṣano (!) bhūt
tāreva devī nayajāvṛtābhyāṃ (!)
nārāyaṇo jño haribhakta āsāt || ❖(8) || 58 || (fol. 51v5–8)
Colophon
iti śrībrahmadāsaputraśrīnārāyaṇadāsasiddhaviracite vaiṣṇave śāstre paṃca(9)daśo dhyāyaḥ samāptam idaṃ vaiṣṇavaṃ śāstraṃ || || 15 ||
śokasaṃkhyā saptadaśādhikaṃ sapta(10)śatavṛttaṃ || śubhaṃ bhavatu || saṃvat 1681 varṣe caitravadi 13 ravivāsare || śrīr astu (1) śrīrāma satya (!) vadaṃti (!) caitramāse kṛṣṇapakṣe trayodaśyāṃ tithau | ravivāsare || ⟪da⟫ idaṃ pustakaṃ likhitaṃ bhaṭa(!)gaṃgādhareṇa naravaramadhye ||
yādṛśaṃ pustake dṛṣṭaṃ tādṛśaṃ li(2)khitaṃ mayā
(3) yadi śuddhaṃ aśuddhaṃ mamāṃ (!) doṣo na dīyatāṃ ||
jalādṛkhyet…
… (4) vadatī pustīkā || (!)
śrīkalyāṇaṃ brūyāt || (fol. 51v8–10, 52r1–4)
Microfilm Details
Reel No. B 349/5
Date of Filming 02-10-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-09-2007
Bibliography